Bihar Board Notes
Home> Class-10> Sanskrit>Q 217


Que : 217. अधोलिखित गद्यांशों को पढ़कर उसपर आधारित प्रश्नों के उत्तर निर्देशानुसार दें-

विजयादशमी अस्माकं देशस्य प्रमुखं पर्वम् अस्ति। अस्मिन् दिने भगवान् श्रीरामः लंकापति रावणं युद्धे अजयत्। अयम् उत्सवः अश्विन् मासस्य दशम्यां तिथौ मन्यते, अतः अलं विजयादशमी इत्युच्यते। लंकापतिः रावणः छलेन सीताम् अहरत् अशोकवाटिकायां च अरक्षत्। तस्य वधेन रामः सन्दिशति यत् कदापि मानवेन असुराचरणं नैव कर्तव्यम्। रावणस्य वध: आसुरीणां प्रवृत्तीनां वध एव अस्ति।


(i) एकपदेन उत्तरत्-


(क) अस्माकम् देशस्य प्रमुखं पर्व किम् ?

उत्तर-
विजयादशमी



(ख) श्रीराम: युद्धे के अजयत् ?

उत्तर-
रावणम्




(ii) पूर्णवाक्येन उत्तरत-


(क) 'विजयादशमी' इति नाम कथं प्राचलत् ?

उत्तर-
अस्मिन् दिने भगवान् श्रीरामः लंकापति रावणं युद्धे अजयत्। तस्मात् कारणात् एव विजयादशमी नाम प्राचलत्।



(ख) रावणस्य वधः कासां वधः अस्ति ?

उत्तर-
रावणस्य वधः आसुरीणां प्रवृतीनां वध एव अस्ति।




(iii) अस्य गद्यांशस्य उपयुक्तं शीर्षकम् लिखत ।


उत्तर-
विजयादशमी




Class-10 Sanskrit Notes -