Bihar Board Notes
Home> Class-10> Sanskrit>Q 328

Que : 328. गङ्गानदी : विषय पर संस्कृत में सात वाक्यों में एक अनुच्छेद लिखें-
Answer:

गङ्गानदी :


भारतवर्षस्य नदीषु गङ्गा श्रेष्ठा वर्तते। गङ्गानदी हिमालयात् प्रभवति बंगोपसागरे व पतति। पुराकाले भागीरथीद्वारेण घोरतपसा स्वर्गात् पृथिव्याम् आनीता। अस्याः पुण्योदकेषु स्नानं सर्वकल्मषापहं मन्यते। अनेन स्नानेन चेतः निर्मलं भवति। एषा नदी कृषि क्षेत्राणां सेचनकार्यं सम्पादयति। अस्याः तटे अनेकानि तीर्थस्थानि सन्ति।


Class-10 Sanskrit Notes -